SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५८४ पाणिनिसूबव्याख्या १९०१ । उदन्वादुदधौ च । (८. २. १३) उदकस्योदभावो मताबुदधौ संज्ञायां च । उदन्वान्समुद्रः ऋषिश्च । अस्मिन्नेव ग्रन्थे श्लो० 987. उदन्वत-समुद्रस्य । भट्टिकाव्ये-VIII. 6. अन्योऽन्य स्म व्यतियुतः शब्दान् शब्दैस्तु भीषणान् । उदन्वांश्चानिलोद्भुतो म्रियमाणा च राक्षसी |1722 ।। उदन्वानुदधिः । अस्मिन्नेव ग्रन्थे श्लो. 699. उदकान्यस्य सन्तीत्युदन्वानुदधिः । १९०२ । राजन्वान् सौराज्ये । (८. २. ११४) राजन्वती भूः । राजबानन्यत्र । 'सुराज्ञि देशे राजन्वान् ' II. I. 14. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो 161. भूमिमनेन राजन्वतीं शोभनराजवतीम् । निपातनात्साधुः । मतुप् । 'उगितश्च' (सू. 455 ) इति ङीप् । चम्पूरामायणे I. 106, यत्कीर्तिस्तिलकायते सुरवधूसङ्गीतगोष्ठीमुखे __ येनाद्यः पितृमान्युमान् वतुमती येनैव राजन्वती। इन्द्रस्तङ्गरसङ्कटेषु विजही वीरस्य यस्योन्मुख प्रेसत्स्यन्दनकेतनाम्बरदशासन्दर्शनार्दशाम् ।। 1723 ।। वसुमती दशरथेन राजन्वती। अनवराघवे-I. 18. अस्मद्गोत्रमहत्तरः क्रतुभुजामद्यायमाद्यो रवि यज्वानो वयमद्य ते भगवती भूद्य राजन्बती ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy