SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ पासिकप्रकरण ५६९ भट्टिकाव्ये ---. TII. 28. आत्मानमपजामानः शशमादो नयन् दिनम् । ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञासीक्रियापदुः !! 10371 शशमानः शशनमाणकः । १८३९ । पुरुषहस्तिस्यामण च । (५. २. ३८) पुरुषः प्रमाणमस्य पौरुषन् पुरुषद्वयसम् । हान्टिनं इतिद्वयसम् । नैषधे-I. 37. अमी ततस्तन्य विभूषितं सितं जवेऽपि मानेऽपि च पौरुषाधिकन्न । उपाइरन्नश्वनजलचञ्चले: खुराञ्चलैः शोदितमन्दुरोदरम् ॥ 1688 ।। पौरुषात् । अण् । 'पुरुषाद्वध ' (वा. 3000. सू. 1572 ) इति वषाद्यर्थे पौरुषेय इति ढञ् । १८४० । यत्तदेतेभ्यः परिमाणे वतुप् । (५. २. ३९) यत्परिमाणमत्य यावान् । तावान् । एतावान् । चम्भूभारते-VII. 25. मातुर्मुखं मम पुरः पुर एव तिष्ठ___त्युत्कष्टितस्य नय तत्सविर्ष कृयालो । यावन्ति सन्ति मम कोशगृहे सवित्री तावद्भिरेव कनकैरभिषेक्ष्यति त्वाम् ।। 1039 !! यावन्ति कनकानि तावद्धिः। वतुम् । चम्पूभारते-VIII. 2. सेनानां यावतीः पार्थो युद्धायाक्षौहिणीदधौ । धार्तराष्ट्रश्वतमृभिस्तावतीरविकाः पुनः ।। 1690 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy