SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ पुषितः सानु पल्लविता 'पन्यः कारकितः नवर फलितम्सनाला ! कुनारसंभवे - . I. 16. अय ते नुनबम्व मानचित्र जगदना . इदमूचुन्चना नानिकण्टाकित वचः। 72 कष्टकितासन्नातकण्टकाः । इतन् । अस्मिन्नेव ग्रन्थे श्लोक 161. कुसुमितं सन्नाकुमन् । इनन् । कुमारसंभवे- VILE.. चन्द्रपटन्तिप्रतिनि चन्द्रकान्नजलविन्दुभिर्तिनि:: मेखलातरुषु निद्रितानन्न् बोधयत्यसमये शिखण्डिनः ।। 167311 . निद्रितान् सञ्ज तनिद्रान् । इतन् । अम्मिन्नेव अन्थे श्रो• 208. मुखितां सञ्जातवान् । इन् । कुमारसंभवे-IV. 27. इति चैनमुवाच दुःखिता मुहृदः पश्य बसन्न किसितम् । तदिदं कणशो विकीयते पवनर्भस्न कोतकव॒रम् ।। 1674 | दुःखमस्यास्सञ्जातं दुःखिता । इतच् । किरातार्जुनीये-IX. 30. आतपे धृतिमता सह वध्वा __ यामिनीविरहिगा विहगेन । सेहिरे न किरणा हिमरश्मे दुःखिते मनसि सर्वमसह्यम् ।। 1675 ॥ दुःखिते सञ्जातदुःखे । इतन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy