SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ माधवा.. शनि नालम्बते देष्टितां न नि शब्दार्थी तत्कविरिवइये || || विष्टं मनिरस्येति वैष्टिकः वै १६११ | शीलम् । (४. ४.६९ अनुपभक्षी शीलमन्य आपूपिकः । किरातार्जुनीये – IX, 7. अन्योन्यरक्तमनसामध वित चेतोभुवो हरिखाप्सरसों निवेशम बोधकध्वनिविभातिपश्चिमाधी सा महतेव परिवृत्तिनियाय रात्रिः || 1525 || विबोधः प्रबोधनं शीलमेषां ते वैत्रोधिकाः वैतालिका: टक १६१३ । कामंस्ताच्छील्ये । (६.४. १७२ ) कार्म इति ताच्छीये टिलोपो निपात्यते । कर्मशीलः कार्मः १६१६ | हितं सभाः । ( ४.४.६५ ) अनूपभक्षणं ममै आपूपिकः । १६१७ | तदस्मै दीयने नियतम् । (४. ४. ६६ ) अग्रभोजनं नियन दीयतेऽम्मै आमनोजनिकः । ܚ ܩ १६१८ | श्राणामांसौदनाटिटन | ४ ४ ६७) श्राणानियतं दीयनेऽस्मै श्राणिकः । दिवत् श्राणि । मांसीदनिकः । मांसिकः । औदनिकः । १६१९ । भक्तादणन्यतरस्याम् । ४. ४. ६८ ) पक्षे ठक् । भक्तमस्मै नियतं दीयते भक्तः भक्तिकः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy