SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ पत्रिका काम १६०२ : लवमाइट ! .. ५२ लावगिकः । अम्मिन्नेव अन्ये इलो० 91. लवी पयमन्चेनि नापणिका लागि लवणेन संसृष्टो लवणम्पः । लवगालुक ? १६०३ । किसगदिभ्यः टन् । (४. ४, ५३) किसरं पण्यमत्य किसरिकः : पित्वान्डीय किसरिकी । किसर, उशीर, नलद इत्यादि किसरादयः । सर्वे सुगन्धिद्रव्यविशेषवाचिनः। किसरादि:- ४.२३. १६०४ । शलालुनोऽन्यतरस्याम् । (४. ४.५५) शलालुकः ? छन् : शालालुकः । टक। १६०५ । शिल्पम् । (४. ४. ५५) मृदङ्गवादनं शिल्यमस्य माइङ्गिकः । चम्पूमारते---V. 50. अभ्रंलिहस्य वटभूमिहस्तलेऽसी स्थित्वात्गोत्तदनु वणिकगीतिरीलिभ ? सङ्गीतमङ्गिरलिक सह बन्धुवर्ग• राकारयन्निव मुराधिपगायकेन्द्रम् ॥ 1520 ! वैणिकः । १६.६ । मड्डुकझझरादगन्यतरस्याम् । (४. ४. ५६) मड्डुकवादनं शिल्पमस्य माड्ड्डकः । माड्डकिकः । झाझरः । झाझरिकः । १६०७ । प्रहरणम् । (४. ४. ५७ ) तदस्येत्येव । असिः प्रहरणमस्य आसिकः । पानुष्कः । 'वेतनादिभ्यो जीवति' (स. 1562) इत्यपि घानुष्कः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy