SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या समवायः सैन्यसमूहः । ते समवैति मागत्य मिलितो भवतीति सामवायिकः। १५९४ । परिषदो ण्यः । (४. ४.४४) परिषदं समवैति पारिषद्यः । १५९५ । सेनाया वा । (४. ४. ४५) प्यः स्यात् । पक्षे ठक् । सैन्याः । सैनिकाः। 'सेनायां समवेता ये सैन्यास्ते सैनिकाच ते' II. viii, 62. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 963. सेनायां सममेतास्सैन्याः । ण्यप्रत्ययः । माघे-XIX. 32. कृतोरुवेग युगपद्व्यजिगीषन्त सैनिकाः । विपक्षं बाहुपरिधैजङ्घाभिरितरेतरम् ॥ 1517 ।। सेनायां समवेतास्सैनिकाः । अनेन पाक्षिकष्ठक् । भट्टिकाव्ये--XIV. 17. शुश्राव रामस्तत्सर्वं प्रतस्थे च ससैनिकः । विस्फारयाञ्चकारास्त्रं बबन्धाय च बाणधी ॥ 1518 | ठक । किरातार्जुनीये---XII. 48. हरसैनिकाः प्रतिभयेऽपि गजमदमुगन्धिकेसरैः । खस्थमभिददृशिरे सहसा प्रतिबोधम्भितमुखे गाधिपैः ।। 1519 ।। हरसैनिकाः । ठक् । १६०१ । तदस्य पण्यम् । (४. ४. ४१) अपूपाः पण्यमस्य आपूपिकः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy