SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ मी काविकपम साम्य ॥ 10 पृच्छतीति सौनातिकः । वक् अल्मिक्षेत्र ग्रन्ये ० 1401 | ठक् । उभयपदत्रुद्धिः || चन्पूभारते —— XI, 23. - 62 ग— तदनु तत्र परस्परसङ्घट्टन जनिनम्कुलिङ्गव्याजेन निपटपूर्वात् रुधिरशीक राजजीर्णशङ्कया वमन्तीभिः पट्टसवरीमिव कोटपाटमेव समानदेश देशकसदेशाद्भ्यसितुनवनीतलमवतीर्णः पयोवरपटलैरिव खेटकमण्डलैश्च युगपदेव बहुविधवीरयोधजनप्रवेश सौकर्याय तरणिरन्तर विशाकचिनिय वित्तले रसुचकताभिशक्तिभिश्च प्रतिक्षणक्षपित विपक्ष कुलवृत्तान्तं मुहुर्मुहुरटनिमुखेन कथयितुन वाकीभ्याठी प्रत्यागतैः कोदण्डदण्डैश्च युद्धविलोकनबद्ध कौतुक सिद्धयौवतकुचनण्डलनिजकुमार सत्यपरिचिचीषचैव दूरं नमसि करान् प्रसारयद्भिः शुण्डारनण्डलैश्व विचित्रतरचक्रचकनपनिषेण पदात्पदमपि न गन्तव्यमिति विमतनिरोधकुण्डलानामिव कुर्वद्भिरद्भिश्व शोणितपङ्कशोणितैर्वगसम्भ्रमविदार्यमाणधरणीरन्त्र निर्गवर फीन्द्र कामणिकिरणवीरर्णःमसृणितैरिव चक्रैस्संक्रीडद्भिः शताद्वैश्च भयानके सकलपुर जनता सौद्यायनि के सनी !! 1500 || सायन | चम्पूभारते—XI. 13. - दिमूलशैल कुइरेशय केसरीन्द्रसौखसुप्तिकमहापहारवेण । कर्णो बलेन करनर्तितकालपृष्ठो जन्यस्थलीमथ रथेन जवाज्जगाहे || 1501 सुखप्रसुप्तं पृच्छतीति सौखप्रसुप्तिकः । टक् । राघवे II. 3. २८ दिङ्मण्डली मुकुटमण्डनपद्मराग रत्नाङ्कुरे किरणमालिनि गर्भितेऽपि ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy