SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ६५२ पाणिनिसूनव्याख्या भट्टिकाव्ये-III. 32. लेतन्मतं मत्कमिति ब्रुवाणः सहस्रशोऽसौ शपथानशप्यत् । उद्वाश्यमानः पितरं सरामं लुठयन् सशोको भुवि रोरुदावान् ।। 1418 ॥ स एषां ग्रामणीः' (सू. 1878.) - अहं ग्रामणीरस्य मत्कं मकर्तृकम् । इति कन्प्रत्ययः । अनेन मदादेशः । भट्टिकाव्ये-VIII. 16. संशृणुष्व कपे मत्कैस्सङ्गच्छख धनैः शुभैः । समारन्त ममाभीष्टास्सङ्कल्यास्त्वय्युपागते ।। 1414 ।। अहमेषां ग्रामणी: मत्कानि । मत्स्वामिकानीत्यर्थः । पूर्ववत् । चम्पूरामायणे-IV. 17. सन्त्रस्य पूर्वममुतस्तव बन्धुरेष भेजे यथादिमकुतोभयमृश्यमूकम् । भर्ता ममायमपि राम शरैरभेद्य प्राप्तो मदीयहृदयच्छलमद्विदुर्गम् ॥ 1415 ।। मदीयम् । भट्टिकाव्ये-XVIII. 26. दिशो व्यश्नुवते दृप्तास्त्वत्कृतां जहति स्थितिम् । । क्षोदयन्ति च नः क्षुद्रा हसन्तस्त्वां विपद्गतम् ॥ 1416 ॥ त्वत्कृताम्, त्वदादेशः। भट्टिकाव्ये-IX. 125. मन्नियोगाच मारीचः पलायनपरायणः । युयुत्सारहितो राम ममारापहरन्वने ॥ 1417 ॥ मन्नियोगात् । अमदो मदादेशः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy