SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ पाणिनिस्लव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 1394. अरण्ये भवा आरण्यका मनुष्याः । उत्तररामचरिते-I. 22. पुत्रसंक्रान्तलक्ष्मीकैयदृद्धक्ष्वाकुभिङ्घतम् । धृतं बाल्ये तदार्येण पुण्यमारण्यकत्रितम् ।। 1402 ।। आरण्यकानां व्रतम् । अनवराघवे--IV. 60. ग-~-वत्स अप्रशस्तः खलु आरण्यकानां जनपदेषु चिरप्रचारः । तत्क पुनरस्मान्नेष्यसि || 1403 ॥ आरण्यकानाम् । १३५४ । विभाषा कुरुयुगन्धराभ्याम् । (४. २. १३०) बुन् । कौरवकः कौरवः । यौगन्धरकः यौगन्धरः । १३५७ । कच्छादिभ्यश्च । (४, २. १३३) देशवाचिभ्योऽण् । काच्छः । सैन्धवः । कच्छादिः-४. ६५. १३६२ । गहादिभ्यश्च । (४. २. १३८ ) छः स्यात् । गहीयः । गहादि:-१.६६. . .(ग. सू.) कुग्ननस्य परस्य च । 89. . जनकीयम् । परकीयम् । (ग. सू.) देवस्य च । 90. देवकीयम् । (ग. सू.) वेणुकादिभ्यश्छण वाच्यः । 91. वैणुकीयम् कैत्रकीयम् । औत्तरपदकीयम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy