SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ चातुरकिकरमन आराधयन् विधिवदल स्मशाने पीतां वमन्तमिद कान्तिमिपेग ल्याम् 1 1355 धूमानां समूहो धूम्या । चम्यूभारते-III. 116. हुताशनपरित्रासादुच्चलत्या वनश्रियः । कबरीद श्लथावेगात्कापि धूम्या खमानशे || 1866 || धूम्या । ममिन्नव ग्रन्थे श्लो० 93. धूम्याम् । अस्मिन्नेव ग्रन्थे श्लो० 675. वात्या ! बातसमूहः । भलिन्नेव ग्रन्थे श्लो० 259. वात्या । वा० । वातासमूहे च ! (8220.) वातूलः । चम्पूरामायणे-VI. 72. वातूल इव तूलानां वानराणां रणाजिरे ! विद्रावणस्ततो मायाविद्रावणसुतोऽभवत् ।। 1367 ॥ वातूल। १२५९ । खलगोरथात् । (४. २. ५०) खल्या । गव्या । रथ्या। माघे-XVIII. 3. रथ्याघोपैबृहणैर्वारणाना मैक्यं गच्छन् वाजिनां हेषया च । व्योमव्यापी सन्ततं दुन्दुभीना मव्यक्तोऽभूदीशितेव प्रणादः ॥ 1868 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy