SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ १३० माघे - XVIII. 5. राणिनिसूत्रव्याख्या वर्धाबद्धा धौरितेन प्रयातामश्वीयानामुचकैरुचन्तः । रौक्मा रेजः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ॥ 1352 || अश्वीयानामश्वसमूहानाम् । छप्रत्ययः ! अस्मिन्नेव ग्रन्थे श्लो० 647. अश्वानां समूहोऽश्वीयम् । अस्मिन्नेव ग्रन्थे श्लो० 1886 अश्वीयम् । किरातार्जुनीये – XV. 24. विभिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि । हतद्विपनगष्ठयूतरुधिराराम्बुनदाकुले || 1363 || अश्वीयम् । पूर्ववत् । 'वृन्दे स्ववीयपाश्ववत् ' II. viii. 49 इत्यमरः । १२५८ । पाशादिभ्यो यः । ( ४.२, ४९ ) पाश्या । तृण्या | धूम्या । क्या । वात्या । पाशादि:- ४. २९. चम्पूभारते - VIII. 66. वास्तपोधनवरेण्यमनः खलीनै स्तृण्यां मुहुः कबलयञ्जगदार्तिरूपाम् । नीचान्विधातुमसुरान्निजशृङ्गतुल्यान् कोपादुदेष्यति चयः कुहनातुरङ्गः ॥ 1864 || तृणानां समूहस्तृण्या । यप्रत्ययः । चम्पूभारते - VIII. 69. श्रुत्वा ततः परमतं पुरुषोतमा ते फेनायमानरणसंनइनाब्धिपूराः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy