SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ मट्टिकाव्ये - III. 1. चातुरर्थिकमकरणम् गतो वन वो भवितेति रामः शोकेन देहे जनता तिमालम् । धीरास्तु तत्र च्युतमन्यवोऽन्ये दधुः कुमारानुगमे मनांसि || 1352 || जनानां समूहो जनता । समूहार्थे तल्प्रत्ययः । माघे—XII. 31. तैर्वैजयन्तीवनराजिराजिभिः गिरिप्रतिच्छन्दमहामतङ्गजैः । बह्व्यः प्रसर्पज्जनता नदीशतैर्भुवो बरन्तरयांबभूविरे ॥ 1858 ॥ जनता । माघे - V. 14. छायामपास्य महतीमपि वर्तमाना मागामिनीं जगृहिरे जनतास्तरूणाम् । सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमा श्रयमनागतमप्युपैति ॥ 1854 ॥ जनता, पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 629. जनता । पूर्ववत् । भट्टिकाव्ये - III. 23. तास्सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले । दूतांश्च राजात्मजमानिनीषून् प्रास्थापयन्मन्त्रिमतेन यूनः ॥ 1355 ॥ बन्धुता बन्धुसमूहः । सामूहिकस्तल् । ४२७
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy