SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या माघे-VI. 19. न खलु दूरगतोऽप्यतिवर्तते __ महमसाविति वन्धुतयोदितः । प्रणयिनो निशमय्य वहिः स्वरमृतैरमृतैरिव निर्वहौ ।। 13561 बन्धुतया ! पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 266. बन्धूनां समूहो बन्धुता । पूर्ववत् । चम्पूभारते-V. 69. तस्मिन् व्रते स्वपनलब्धसुरारिसाह्य स्त्यागे तनोस्तदनु बन्धुतया निषिद्धः । तस्माद्वनात्पुनरपि प्रतिपद्य धैर्य घुष्यहलो निववृते कुरुराजधानीम् ।। 1857 ॥ बन्धुतया । पूर्ववत् । अस्मिन्नव ग्रन्थे श्लो. 1019. गजताः गजसमूहान् । अस्मिन्नेव ग्रन्थे लो. 1336. गजता । पूर्ववत् । १२५६ । अचित्तहस्तिधेनोष्ठक् । (४. २. ४७) साक्तकम् । हास्तिकम् । धैनुकम् । अस्मिन्नव ग्रन्थे श्लो० 647. हस्तिनां समूहो हास्तिकम् । ठक् । अस्मिन्नेव ग्रन्थे श्लो० 1884. हास्तिकम् । अस्मिन्नव ग्रन्थे श्लो० 678. हास्तिकानि । १२५७ । केशाश्वाभ्यां यञ्छावन्यतरस्याम् । (४. २. ४८) पक्षे ठगणौ । केशाद्यञ्ठको । अश्वाच्छाणौ । कैश्यम् कैशिकम् । अधीयम् भाश्वम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy