SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चातुरार्थंकप्रकरणाम् । १२०२। तेन रक्तं रागान् । (४. २. १.) रज्यतेऽनेनेति रागः : करायेण रक्तं वस्त्र कापायम् : नानिष्ठम् । रघुवंशे-XV.. कापायपरिवीतेन वपदापितचक्षुषा । अन्वीयत शुद्धति शान्तेन कपुरैव सा 1 319 !! कषायेण रक्तं कापायम् । अनेनाम् । किरातार्जुनीये-VII. 86. आकीर्ण बलरजसा घनारुणेन प्रक्षोभैस्सपदि तरजित तटेषु । मातशोन्मथितसरोजरेणुपिङ्गं माजिप्ठं वसनमिवान्बु निर्वभासे || 1822 माञ्जिष्ठं वसनम् । १२०३ । लाक्षारोचनाद्वक् । (४. २. २.) लाक्षिकः । रौचनिकः । वा० । शकलकदैमाभ्यामुपसङ्ख्यानम् : (2679.) शाकलिकः । कार्दमिकः । 'आभ्यामणपि' इति वृतिकारः । शाकलः । कार्दमः वा० । नील्या अन् । (2680.) नील्या रक्तं नीलम् । वा० । पीतात्कन् । (2681.) पीतकम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy