SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रन्याख्या कम्बोजादिः-४. २४. चोलः । शकः । द्वयलक्षणस्यानो लुक । केरलः । यवनः । अञो लुक्। रघुवंशे-IV. 69. कम्बोजास्समरे सोढुं तस्य वीर्यमनीश्वराः । गजालानपरिक्लिष्टरकोलर सार्वमानताः ।। १३१८ ॥ कम्बोजा राजानः । कम्बोजास्समरे इति पाठम्युगमः । दीर्घपाठे तु कम्योजोऽभिजनो येषामित्यर्थः । सिन्ध्वादित्वादण । अत्र न लुक् । मस्मिन्नेव ग्रन्थे श्लो० 1313. चोलम् । 'द्वयमगध' (सू. 1188 ) इत्या । कम्बोजादित्वालुक् । १२०० । क्रोडयादिभ्यश्च । (४.१.८०) स्त्रियां प्यङ्प्रत्ययः स्यात् । क्रौड्यादिः-४. ६०. यश्चाप्' (सू. 528 ) कौड्या , व्याड्या। (ग. सू.) 'सूत्युवस्याम् ' 55. सूत्या। (ग. सू.) 'भोजक्षत्रिये 56. भोज्या। अस्मिन्नेव पन्थे श्लो० 75. भोजस्य राज्ञोऽपत्यां स्त्रिय भोज्याम् इन्दुमतीम् । ' क्रौड्यादिभ्यश्च' (सू. 1200) इत्यत्र ‘भोजक्षत्रिय' इत्युपसङ्ख्यानात् व्यङ्मत्ययः । 'यश्चाप्' (सु. 528 ) इति चाम् । ॥ इति अपत्याधिकारप्रकरणम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy