SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३८२ शाणिनिहन्याच्या भट्टिकाव्ये-7. 63. अधीयनात्मवविद्यां धास्थनमस्कारितम् । दन्नलिस्फोटं विशेष दिलो कन्यन् ।। 1252 ॥ मस्करिक्त परित्राजकनियम ! निपातनासुट् । चम्पूमारते-III, 63, ग-तदनन्तरमहरकारमदतस्करमहा महामस्करी रैवतकगिरिमुपस्कुरुते तस्य नमस्करणलाक श्रेयस्करणमिति पुरोधोजनबोधनात् कुतूहलिना हलिना नगरमानीयमानं बहिरपि ज्वलता विरहानलज्बालेनेव काषायवाससावगुण्ठितवपुष सव्यसाचिशब्दमत्सरेण स्मरवीरेण प्रवासरन्ध्रमन्वीक्ष्य पनगपाण्ड्ययदुकुमारीणां कृते पृथगीरितां त्रिशरकाण्डीमिव त्रिदण्डी बिभ्राणं निजपल्लवकोमलिमनिर्जयशोकादिव शुष्कग पटीरदारुणा पादुकीभ्य परिचर्यमाणपादयुगलं तं कुहनाभिक्षु सम्भ्रमेण वन्दमानेषु यदुवृन्देषु मुकुन्दोऽपि सविनयमुपागतश्चेतःपूरणावशिष्टैः स्वसोदरीप्रेमरसखि तीर्थजलैः पिचण्डिलं कमण्डल तदीयपाणेरादाय भगवन्नित इत एहीति राजभवनमुपनीय कन्यकान्तःपुरे निवेशयामास || 1253 ॥ मस्करी सुट् । १०६९ । कास्तीराजस्तुन्दे नगरे । (६. १. १५५) ईषतीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति मजस्तुन्द नाम नगरम् । नगरे किम् । कातीरम् । मनतुन्दम् । १०७० । कारस्करो वृक्षः । (६. १. १५६) कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिग्विद पठन्ति, न सूत्रेषु । कस्कादिः-८. ६. . १०७१ । पारस्करप्रभृतीनि च संज्ञायाम् । (६. १. १५७) एतानि ससुटकानि निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा । वा० । तबृहतोः करपत्योश्चोरदेक्तयोस्सुट् त लोपश्च । ( 8718.)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy