SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ समासाश्रय विधिप्रकरणम् वा० । इयङवङ्मा विनामव्ययानां च नेति वाच्यम् । ( 8963.) श्रीमदः । भ्रभङ्गः । शुक्कलीभावः । वा० । अभ्रकुंपादीनामिति वक्तव्यम् । (3964. ) अकुंसः । भ्रूकुंसः । भ्रुकुटिः । भ्रुकुटिः । भ्रुवा कुंसो भाषण शोभा वा यस्य सः स्त्रीवेषवारी नर्तकः । अव कुटिः कौटिल्यम् । किरातार्जुनीये -- X 22. व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजित कण्ठगरम्यम् || 1165 || जम्ब्वाः फलं जम्बुफलम् । ह्रस्वः । १००१ । ङयापोः संज्ञाच्छन्दसोर्बहुलम् । ( ६. ३. ६३ ) इति ह्रस्वो वैकल्पिकः । रेवतिपुत्रः । अजक्षीरम् । कुमारसंभवे - IV. 15. प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिद्वतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥! 1166 || रतिदूतिपदेषु । दूतीशब्दस्य ह्रस्वः । रघुवंशे - XIV. 33. कलत्रनिन्दागुरुणा किलेव ३५१ मभ्याहतं कीर्तिविपर्ययेण ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy