SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रज्याल्या क्लीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नामि प्रथमोदविन्दवः ।। 1161 ! माघे-VIII. 39. गान्धीकृतनयनेन नामधेय व्यत्यासादभिमुखमीरितः प्रियेण । मानिन्या वपुधि पतन् निसर्गमन्दो मिन्दानो हृदयमसाहि नोदवज्रः ।। 1162 || उदकमेव वज्रः उदवज्रः । उदादेशः । माधे-III. 11. स इन्द्रनीलस्थलनीलमूर्ती ___ राज कर्चरपिशङ्गवासाः । विसृत्वरैरम्बुरुहां रजोभि थमस्वसुश्चित्र इवोदभारः ।। 1163 ॥ उदकस्य भारः पूर उदभारः । उदादेशः । माघे-VIII. 45. आबद्धप्रचुरपरायकिंकिणीको रामाणामनवरतोदगाहमाजाम् । नारावं व्यतनुत मेखलाकलापः कस्मिन् वा सजलगुणे गिरां पटुत्वम् ।। 1164 ॥ उदकस्य गाहोऽवगाहनमुदगाहः । उदादेशः । ९९९ । इको हस्वोऽङ्यो गालवस्य । (६. ३. ६१) इगन्तस्याङयन्तस्य हस्खो वा स्यात् उत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङ्य इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy