SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ समासाश्रयविधिकरणम् शनैरपूर्ण प्रतिकारपेलवे निवेशयन्तं नयने चलोदधौ ॥ 1188 || बलमुदधिरिवेत्युपमितसमासः । उदकस्नोदादेशः । ९९७ । एकहलादौ पूरयितव्येऽन्यतरस्याम् । (६.३.५९ ) उदकुम्भः । उदककुम्भः । अस्मिन्नेव ग्रन्थे श्लो० 1036. उदकुम्भः । ९९८ । मन्थौदनसक्तुविन्दुवज्रभारहारविवधगाहेतु च । ( ६.३.६० ) उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः । माघे—VII. 73. हिमलवसदृशः श्रमोद विन्दुनपनयता किल नूतनोदवच्चाः । कुचकलशकिशोरको कथंचित् तरलतया तरुणेन परपृशाते || 1:56 श्रमोदविन्दन् । उदादेशः । माघे—I, 8. स्पृशन् सशङ्कः समये शुचावपि स्थितः करायैरसमग्रपातिभिः । अघर्मधर्मोदकविन्दुमौक्तिकै रलंचकारास्य वधूरहस्करः || 1160 || उदकविन्दवः । कुमारसंभवे - V. 24. स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । ३४९
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy