SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 40 पाणिनिसूनव्याख्या २६३ । आत्मनश्च । (६. ३.६) आत्मनस्तृतीयाया अलुक् स्यात् । वा० । पूरण इति वक्तव्यम् ( 3882.) दूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः ! पूरणे किम् । भात्म अनवराघवे-VII. 32. लरपरिभवनिःसहायदी___ रथ सुभगंकरणैरियं तपोभिः । तदकृत यदसौ निजेऽपि देहे जयति जगत्पतिरात्मनाद्वितीयः।। 1118 । आत्मनाद्वितीयः । तृतीयाया अलुक् । ९६४ । वैयाकरणाख्यायां चतुर्थ्याः । (६. ३. ७) आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषा ! तादर्थे चतुर्थी । चतुर्थीवि योगविभागात्समासः । ९६५ । परस्य च । (६. ३. ८) परस्मैपदम् । परस्मैभाषा। ९६६ । हलदन्तात्सप्तम्याः संज्ञायाम् । (६. ३. ९) हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः । अस्मिन्नेव ग्रन्थे श्लो० 154. मनसि शेत इति मनसिशयः। 'अधिकरण' (सू. 2929) इत्यच् । अनेनालुक् । ' शयवासवासिषु' (सू. 976) इति .. असंज्ञायां विभाषयालुक् । रघुवंशे-XVI. 14. वृक्षेशया यष्टिनिवासभंगा न्मृदङ्गशब्दापगमादलास्याः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy