SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ अलुर समास्त्रकरणम् ३३३ जाता दवोल्काइतशेषबहींः __ क्रीडामयूरा वनवर्हिपत्वम् ।। 2116 || वृक्षे शेरत इति वृक्षेशयाः । अधिकरण (म. 225 ) इत्यन् । *शयवास' (सू. 976) इत्यलुक् । भट्टिकाव्ये - VIII. 60. तां प्राविशत्कपिव्यावस्तरूनचलयन् शनैः । मत्रासयन्द बनशयान् सुप्तान शाखामु पक्षिणः ।। 1.17 !! जनशयान् । पूर्ववदच् । 'शयवास' (मु. 976) इति नालुक् । नैषधे-1V. 28. विनिहितं परितापिनि चन्दनं हृदि तया भृतबुबुदमावभौ । उपनमन् नुहृदं हृदयेशयं विधुरिवाङ्कगतोडपरिग्रहः ।। 1118 !! हृदयेशयम् । ९६७ । गवियुधिभ्यां स्थिरः । (८. ३. ९५ . मायान्टि सन्य ध: स्यात् । नविष्ठिरः ! अन गवीति वचनादेवालुक् । युधिष्ठिरः । अत्र 'मज्ञायां म. 724) इति सप्तमीसमासः । वा० । हृदुभ्यां च ।। 8885.3 हृदिस्टक, द्विविम्पृक् । भट्टिकाव्ये-IX. 84. सर्वनारीगुणैः अष्टां विष्टरस्थां गविष्ठिराम् । शयानां कुष्ठले तासं दिविष्ठामिव निर्मलाम् ॥ 1119 } गवि वाचि स्थिरां गविष्ठिरां सत्यवाचमित्यर्थः । अनेन षत्वम् । एतस्मादेव निपातनादलुक्। मस्मिन्नेव मन्ये श्लो० . युधिष्ठिरः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy