SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ॥ अथालुक्समासप्रकरणम् !! ९५९ ! पञ्चम्याः स्तोकादिभ्यः । (६, ३.२ एभ्यः पञ्चम्या अलुक स्यात् उत्तरपदे ! स्तोकान्मुक्तः । एवमन्तिकार्य शर्यकृच्छेभ्यः : 'स्तोकान्तिक ' (सू. 702) इति समासः । अस्मिन्नेव अन्थे ओ० 698. दूरान्मुक्ताः अस्मिल्लेव प्रत्ये लो0 599. दूरान्मुक्तम् । ९६०। ओजासहोऽम्भस्तमसस्तृतीयायाः। (६. ३.३॥ ओजसाकृतमित्यादि वा० । अञ्जस उपसंख्यानम् । (3883.) अञ्जसाकृतम्। वा० । सानुजो जनुवान्ध इति च । ( 3337.! यस्याग्रजः पुमान् स सानुजः । जनुवान्को जात्यन्धः : मारे---XIV. 23. माजसानिगदितं विभक्तिभि व्यक्तिभिश्च निखिलाभिरागमे नत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलाः प्रयोगिणः ।। 1114 11 अञ्जसानिगदितः । अलुक् । ९६२ । आज्ञायिनि च । ( ६. ३. ५) मनस इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy