SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या मलिन्नेव ग्रन्थे श्लोक 228. कुत्सितः सखा किंमतः । ९५६ । नत्रस्तत्पुरुषान् ।। ५. ६. ७१) समासान्तो न । अराजा असखा । तत्पुरुवात्किम् । अधुरम् शकटम् । जिन्नेव ग्रन्थे लो० 37. अराशि । समासान्तप्रतिषेधः । अस्मिन्नेव अन्ये लो० 690. अपन्थानम् । अलिन्नेव ग्रन्थे लो० 859. अपथेनामार्गेण । 'ऋक्पू:' (सू. 940) इत्यादिना समासान्नः प्राप्तः अनेन प्रतिपिद्धः सन् 'पथे विभाषः (सू. 957 ) इति विकश्मिनः । 1 अराघवे--I. . यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्ने लोडरोऽपि विमुञ्चति ।। 1113॥ पूर्ववत् । ९५७ । पथो विभाषा । (५. ४. ७२) नापूर्वात्पथो वा समासान्तः । अपथं अपन्थाः । तत्पुरुषादित्येव । अपथो देशः : अपथं वर्तते । ' अपथं नपुंसकम् ' (सू. 816) इति नपुंसकत्वम् । अस्मिन्नेव ग्रन्थे श्लो० 9. अपथानि । पूर्ववत् । अन्मिन्नेव ग्रन्थे श्लो० 690. अपन्थानम् । पाक्षिकः समासान्ताभावः । अलिन्नेव ग्रन्थे लो० 1113. अपन्थानम् । पूर्ववत् । ॥ इति सर्वसमासान्तप्रकरणम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy