SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ द्वन्द्वसमासप्रकरणम् राघवे - VI. 9. वत्स, साधु समर्थयसे । किं पुनः स्वयमङ्गदो गर्भरूपोऽभिमवोज्ज्वलयौवराज्यसुखोपलालितो दुरपवाह एव । ये चास्य मातापितृबन्धवस्ते सुग्रीवस्यापि संबन्धिनः कथमेनमुत्तिष्ठमानमनुजानीयुः ॥ 1050 || माता च पिता च मातापितरौ । ९२२ । देवताद्वन्द्वे च । ( ६.३.२६ ) इहोत्तरपदे परे मनङ् | मित्रावरुणौ । वा० । वायुशब्दप्रयोगे प्रतिषेधः । (3907. ) अग्निवायू | वाय्वनी । ' देवताद्वन्द्वे च ' ( सू 1289 ) इति उभयपदवृद्धिः । अग्निमारुतम् । ऐन्द्राबार्हस्पत्यम् । चम्पूभारते - XI. 14. रिक्ते पुष्पैः सिद्धगन्धर्ववर्गे मुक्ता मुक्ता मूर्ध्नि वीरस्य तस्य । द्वावेवाद्योसदां गोष्ठिमध्ये पूषाचन्द्रौ पुष्पवन्तावभूताम् || 1051 || पूषा च चन्द्रश्च पूषाचन्द्रौ । आन्ड् । भट्टिकाव्ये - II. 41. इतः स्म मित्रावरुणौ किमेतौ किमश्विनौ सोमरसं पिपासू । जनं समस्तं जनकाश्रमस्थं रूपेण तावजिहतां नृसिंहौ ॥ 1052 ॥ ३०७ मित्रश्च वरुणश्च मित्रावरुणौ । भान | चम्पूरामायणे - V. 40. नेतु शोकरस निशाचरपतेर्हन्तुं चमं रक्षसां सस्यान्तःपुरयोषितां रचयितुं मानं विना रोदनम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy