SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ वाः । इविवृतम् इधिवृते ! गोमहिषम् गोनहिषाः । शुकवकम् शुकबकाः । अश्वबडवम् अश्वबडयौ : पूर्वापरन् पूर्वापरे : अधोतरन् अवरोदरे । दा० । फलसेनावनस्पतिमुगशकुनिक्षुद्रजन्तुवान्यतृणानां बहुप्रकृतेरेव इन्द्रः एकवट इति वान्यन् , ( 1540.) बदराणि चामलकानि च उदरामलकम् 'जातिरप्राणिनाम् ' (स. 910) इत्येकवद्भावः । नेह , जदरामलके रथिकाश्वारोही अक्षन्यग्रोधी इत्यादि । अत्र सूटे येऽप्राणिनः तेषां ग्रहणं 'जातिरप्राणिनाम् ।' (सू. 910) इति नित्ये प्राप्त विकल्पार्थम् । पशुमहणं हस्त्यादिषु सेनाङ्गत्वान्नित्ये प्राप्ते ' मृगाणां मृगैरेव शकुनीनों वैरेवोभयत्र द्वन्द्वः , अन्यैस्तु सहेतरेतरयोग एव' इति नियमार्थ मृगशकुनिग्रहणम् । एवं पूर्वापरमघरोत्तरमित्यपि । अश्वबडवग्रहण तु पक्षे नपुंसकत्वार्थम्। अन्यथा परत्वात् 'पूर्वदश्वबडवो' (सू. 813) इति स्यात् ।। किरातार्जुनीये---XI. 50. घनं विदार्यार्जुनबाणपूर्ग ससारबाणोऽयुगलोचनस्य । घनं विदार्यार्जुनवाणपूगं ससार बाणोऽयुगलोचनस्य ।। 1040 ॥ विदार्यार्जुनबाणपूगम् । द्वन्द्वकवद्भावः । भट्टिकाव्ये-III. 26. बन्धूनशकिष्ट समाकुलत्वा दासेदुषः स्नेहवशादपायम् । गोमायुसारङ्गगणाश्च संयक् नायासिषुर्भीममरासिषुश्च ।। 1041 ॥ गोमायुश्च सारङ्गाश्च गोमायुसारङ्गम् गोमायुसारङ्गा वा । विभाषेकवद्भावः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy