SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ पाणिन्निनुहल्याख्या her नधये-I7.26. हृदि विदर्भभुवोऽश्रुभृति स्फुट बिनमदात्यतया प्रतिबिम्बितम् । मुनव्हगोष्टमरोपि मनोभुवा तदुपनाकुसुमान्यखिलाः शराः ।। 1029 ।। मुर क दृशौच ओटं च मुखगोठम् ! प्राण्यङ्गत्वादेकवद्भावः । ट्टिकाव्ये-XT. 57. अभैषुः कपयोऽन्वारत् कुम्भकर्ण मरुत्सुतः । शनैरबोधि सुग्रीवः सोऽलुच्चीत्कर्णनासिकम् ॥ 1030 ।। कर्णनासिकम् । प्राप्यङ्गत्वादेकवतु । भट्टिकाव्ये -III. 35. श्रोलाक्षिनासावदनं सरुक्म कृत्वाजिने प्रक्शिरस विधाय । संचिन्त्य पात्राणि यथाविधान मृत्विग्जुहाव ज्वलितं चिताग्निम् ।। 1031 ।। श्रोत्ने अक्षिणी नासा वदनं च तथोक्तम् । प्राण्यङ्गत्वादेकवद्भावः । भट्टकाव्ये-III. 84. उदक्षिपन् पट्टदुकूलकेतू नवादयन्वेणुमृदङ्गकांस्यम् । कंबंश्च तारानधमन्समन्तात तथासयन् कुङ्कुमचन्दनानि ।। 1032 ॥ वेणुमृदङ्गकांस्य वंशमुरजकांस्यतालम् । 'जातिरप्राणिनाम् ' (सू. 910) इत्येकवद्भावः । न पुनस्तूर्यानत्वात् । तत्र हि प्राणिनां तूर्याङ्गानां द्वन्द्वैकवद्भावः यथामार्दङ्गिकपाणविकमिति : अस्मिन्नेव ग्रन्थे श्लो० 647. अधीय च राजन्यकं च हास्तिक च अश्वीयराजन्यकहास्तिकम् । सेनाङ्गत्वाद् द्वन्द्वैकवद्भावः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy