SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ १०६ । चार्थे द्वन्द्वः । । २. २. २९.) दम्यूरामायणे-1. 32. भरतस्तेषु कैकेटयां तनयो विनोबलः । अन्यौ लक्ष्मणशत्रुघ्नौ सुमित्रायो कृतोदयौ ।। 1013 | लक्ष्मणश्च शत्रुघ्नश्च लक्ष्मणशत्रुघ्नो ९०२ । राजदन्तादिषु पम् । ( २, २, ३१) - एषु पूर्वप्रोगाहै परं बाद : इन्नान गाजा शाजदन्तः । वा० । वमादि उनियमः : (1413.) अर्थधर्मो धर्मार्थो । इम्पती ! जम्पती : जायापती। जायाशब्दस्य जंभावो दम्भावश्च निपात्यते । राजदन्तादि:-२.१.. रघुवंशे-1.35. अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ।। 1014 ॥ जाया च पतिश्च दम्पती। भट्टिकाव्ये----III. 47. दृष्टोणुवानान् ककुभो बलौघान् वितत्य शाह कवचं पिना । तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षिध्रुवमुजिहानः ।। 1015 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy