SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमासप्रकरणम् २९६ २ उत्तररामचरिते समतिशयितालुरासुरप्रभाव शिशुमवलोक्य तवैव तुल्यरूपम् । कुशिकसुतमरवद्विषां प्रमाणे वृतधनुषं रघुनन्दनं स्मरामि ।। 1011 || धृतधनुषं पूर्वदन् । अस्मिन्नेव प्रन्थे इलो० 881. खगमुसलमासचक्रवाणगदाकरी । खनादीनां बाणान्तानां बन्दैकवद्भाव कृत्वा पश्चातेन सहिता गदेति शाकपार्थिवत्वा सामाः । अन्यथा समुदायस्य जातिरप्राणिनान् । (स.910) इत्येकवद्भावेन नपुंसकलिङ्गता स्यात् । सा करे क्योस्तौ । करशब्दस्य परनिपातः ! स्पस्मिन्नेक ग्रन्थे दो ० 892. धनुः पाणौ यस्य सः धनुष्पाणिः । पूर्वक स्परनिपातः । अस्मिन्नेव ग्रन्थे दलो- 626. वाणः पाणौ यस्य सः बायपाणिः पूर्ववत् । भट्टिकाव्ये --I. 1. ततोऽभ्यगाद्गाधितुतः क्षितीन्द्र रक्षोभिरभ्याहतकमवृत्तिः । राम वरीतुं परिरक्षणार्थ राजार्जिहत्तं मधुपर्कपाणिः ॥ 1012 ।। मधुपर्के स्थितः पाणिर्यस्येति विग्रहः । उत्तरपदलोपिसमासः । ॥ इति बहुव्रीहिसमासप्रकरणम् ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy