SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ रसाधुः । द्वन्द्वसमासप्रकरणम् २२५ स्त्रक्षिणी च ब्रुवौ च अक्षिश्रवम् । ' अचतुर ' ( सू. 945 ) इत्यादिनिपातना भट्टिकाव्ये – IV. 27. जेता यज्ञहां संख्ये धर्मसन्तानसूर्वने । प्राप्य दारगवाणों में मुनीनामभयं सदा !! 1016 | दाराश्व गावश्व दारगवां ' अचतुर' (सू. 945 ) इत्यादिना निपातः । माघे -- XIX, 81. ---- कृत्तेः कीर्णा मही रेजे दन्तेर्गात्रैश्च दन्तिनाम् । क्षुष्णलो कालुभिर्मृत्योर्मुसलोलूखलैरिव ॥ 1017 || उलूखलमुसलमिति राजदन्तादिपाठेऽपि समुद्राश्रद्ध' (सु. 3464) इत्यादि सौत्रादेव व्यभिचाराज्ञापकात् अत्र परनिपातव्यत्ययः । उलूखलमुसले दधिपय गादित्वान्नैकवत् । व्यस्मिन्नेव ग्रन्थे श्लो० 995. अग्रे वनस्याग्रेवणम् । परनिपातः । ' बने पुरगा ' ( सू. 1039) इति णत्वम् । भट्टिकाव्ये - V. 84. " कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम् । को प्रमुषितप्रख्यं बहुमन्येत राघवम् ॥ 1018 | नग्नमुषितप्रख्यम् । मुषितः हृतवस्त्रः । अत एव नमः । ' पूर्वकाल ' (सू. 726 ) इत्यादिना समासः । अनेन पूर्वकालस्य परनिपातः । माघे - XII. 50. आलोकयामास हरिर्महीधरा नधिश्रयन्तीर्गजताः परःशताः । उत्पातवातप्रतिकूलपातिनी रुपत्यकाभ्यो बृहती: शिला इव ॥ 1019 ||
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy