SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या गाण्डीवं धनुर्यस्य तस्य गाण्डीवधन्वनोऽर्जुनस्य । अनादेशः । चम्पूरामायणे-I. 12. ग---तदनु हविराहरणाय धरण्यां कृतावतरणाः सर्वे गीर्वाणगणाः शतमखप्रमुखाश्चतुर्मुखाय दशमुखप्रतापग्रीष्मोप्मसंप्लोषणमावेद्य तेन सह शरणमिति शाङ्ग धन्वानं मन्वाना नानाविधप्रस्तुतस्तुतयः क्षीराम्बुराशिमासेदुः ॥ 958 ।। शा. धनुर्यस्य तं शार्ङ्गधन्वानम् । चम्पूरामायणे-- I. 107. जनकः स्वकनीयांसमाजुहाव कुशध्वजम् । हत्या युधि सुधन्वानं सांकाश्रो स्थापित पुरे 1 959 ।। सुधन्वा नाय कश्चित् । । ८७२ । जायाया निङ । (५. ४. १३४) जायान्तस्य बहुव्रीहेर्निडादेशः स्यात् । चम्पूरामायणे-III, 15. ग-ततस्तेन जानकीजानिरिति जानीहि जनमिमं ममानुजमतिमनुजबलमबालमबलावियुक्तं युक्तमाश्रयितुं तवेति प्रत्याख्याता रामेण सौमित्रिमुपेत्य यथामनीषितमभाषत ।। 960 ॥ जानकी जाया यस्य स जानकीजानिः। चम्पूभारते---IV. 47. उत्थायाथ क्षितीन्द्रः क्षणमपि धरणौ स्थातुमस्यां न युक्तं प्रत्यर्थिस्वीकृतायामिति सह सहजैः सत्यसन्धः सजानिः । पाणौ क्षतुर्निधाय प्रसुवमतितरामन्तरुत्तप्यमानां पद्धयां प्रापद्वनानि व्यथितहृदमुचत्पौरलोकस्तु हाभ्याम् ।। 961 || जायया सह घर्तत इति सजानिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy