SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १७४ पाणिनिसूत्रव्याख्या ८७० । धनुषश्च । (५. ४. १३२) धनुरन्तस्य बहुव्रीहेरनादेशः स्यात् । रघुवंशे-XVIII. 9. स क्षेमधन्वानममोघधन्या पुलं प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं बने तपः क्षान्ततरश्वचार ।। 950 ।। अमोघ धनुर्यस्य सोऽमोघधन्वा । अनडादेशः । कुमारसंभवे-IV. 23. ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः। मधुना सह सस्मितां कथा नयनोपान्तविलोकितं च तत् ॥ 951 ।। उत्सनिषण्णमङ्कगतं धनुर्यस्य तस्योत्सननिषण्णधन्वनः । भट्टिकाव्ये--I. 24. आशीर्भिरभ्यर्च्य ततः क्षितीन्द्र प्रीतः प्रतस्थे मुनिराश्रमाय । त पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषु दीप्रास्त्रधनुः कुमारः ।। 952 ॥ हिंस्रेषु दीप्रावधनुः । अत्रानङ् न भवति । समासान्तविधिरनित्यः । चम्पूभारते-IV. 48. कान्तारवमनि मृगाः पुरतो निषण्णाः शान्ताकृतेः सधनुषोऽपि निषङ्गिणोऽपि । उत्थाय तस्य पटुमर्मरचारुचीरं रोमन्थलोलचुबुकेन मुखेन जिघ्रः ॥_958 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy