SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमासप्रकरणम् २७१ गर्भकमाल्यरसद्वारीमश्रभिस्सह वर्षन्त्यास्तस्याः पातिव्रत्यरक्ष्मीनिवासस्फटिकाकार मिव दुकूलमप्यपहाँ प्रावर्तत : 940 ॥ दुर्मेधाः। माथे--II. 27. षङ्गणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः । ग्रन्थानधीत्व व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥ 941 ।। रघुवंशे-IV. 3. पुरुहूतध्वजस्येव तस्योन्नयनपंक्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ 942 ॥ प्रजया सह बर्तत इति सप्रजाः । अत्रासिज्ञ । ८६३ । धर्मादनिच् केवलात् । (५. ४. १२१) केवलारपूर्वपदात्परो यो धर्भशब्दस्तदन्ताबहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलास्किम् । परमः स्वो धर्मों यस्येति त्रिपदे बहुव्रीहौ मा भूत् । रघुवंशे--XVII, 53. भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः । गर्भशालिसधर्माणः तस्य गूढं विपेचिरे ॥ 943 ॥ सधर्माणः । माघे-I. 6. विभिन्नशङ्खः कलुषीभवन्मुहुः मदेन दन्तीव मनुष्यधर्मणः। निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानस न सः ॥ 944 ॥ मनुष्यस्येव धर्मो यस्य सः मनुष्यधर्मा तस्य ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy