SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ লুয়িত্বশান্থ अहां नायकः हे वरद तव सुप्रात करोतु । शोभनं प्रातरस्येति सुप्रातः । शोभनप्रभातवानुच्यते । अत्र भावप्रधानो निर्देशः । तव सुभातं सुप्रभातत्वं करोत्वित्यर्थः ! अस्मिन्नेव ग्रन्थे श्लो० 647. शोभनं प्रातः यस्य तत्सुपातम् । भट्टिकाव्ये-VIII. 2. अभायत यथार्केण सुप्रातेन शरन्मुखे । गम्यमानं न तेनासीदगतं कामता पुरः ॥ 933 || सुप्रातेन । भट्टिकाव्य-V. 70. आपीतमधुका भृङ्गः सुदिवेवारविन्दिनी । सत्परिमललक्ष्मीका नापुंस्कासीति मे मतिः ।। 934 ।। शोभनं दिवा दिनं यस्याः सा सुदिया । भट्टिकाव्ये-XI. 38. मथानुकूलान् कुलधर्मसम्पदो विधाय वेशान् सुदिवः पुरीजनः ।। प्रबोधकाले शतमन्युविद्विषः प्रचक्रमे राजनिकेतनं प्रति ॥ 935 ॥ सुदिवः । कुमारसम्भवे--I. 32. उन्मीलितं तूलिकयेव चित्रं सूर्याशुमिर्मिन्नमिवारविन्दम् । बभूव तस्यश्चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन ।। 986 ॥ चतस्रोऽश्रयो यस्य तत् चतुरश्रम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy