SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २६८ पाणिनिलव्याख्या समुन्नता नासिका यस्य तत् समुन्नतनासिकम् । नसादेशः । अध न । ८५९ । उपसर्गाद्बहुलम् । ( ८. ४, २८ ) " नसो नस्य णः स्याद्बहुलम् । प्रणसः । वा० | वे वक्तन्यः । ( 3365.) विगता नासिका अस्य विप्रः । वा० । ख्यश्व । (3866.) विख्यः । कथं तर्हि ' विनसा हतबान्धवा' इति भट्टिः । विगतया नासिकयोपलक्षिता इति व्याख्येयम् । भट्टिकाव्ये - V. 8. यह नाथ नायास्य विनसा हतबान्धवा | नाज्ञाम्यस्त्वामिदं सर्वं प्रमाद्यैश्चारदुर्बल; || 931 || विगता चासौ नासिका च विनासिका । तत इत्थंभूतलक्षणायां तृतीयायां पद्दन्नोमास' (सू. 228 ) इत्यादिना नसादेशः । विनसा उपलक्षिता । ८६० । सुप्रातसुश्वसुदिवश रिकुक्षचतुरश्रेणीपदाजपद प्रोष्ठपदाः । (५.४.१२०) एते बहुव्रीहयोऽच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुधः । शोभनं दिवास्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोsस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः । माघे - XI. 67. कृत सकलजगद्विबोधोऽवधूतान्धकारोदयः क्षपित कुमुद तारक श्रीर्वियोगं नयन्कामिनः । बहुतर गुणदर्शनादभ्युपेतास्पदोषः कृती तब वरद करोतु सुप्रासमामयं नः यकः ॥ 982 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy