SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या वा० । अगोवत्सहलेव्विति वाच्यम् । (3990.) सवे । सवत्साय | सहलाय | अनवराघवे -- I. 25. - स्वस्ति भवते सहपरिवाराय || 920 | ८५१ | बहुव्रीहौ संख्येये उजबहुगणात् । ( ५. ४. ७३. ) संख्येये यो बहुव्रीहितसाडुच् स्यात् । उपदशाः । वा० | संख्यायास्तत्पुरुषस्य वाच्यः । (3348.) निर्गतानि त्रिंशतो निस्त्रिंशानि । निर्गतस्त्रिशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः । अस्मिन्नव ग्रन्थे लो० 911. द्वे त्रीणि वा द्वित्राणि । ' संख्ययान्यायासन्न (सू. 843 ) इति बहुव्रीहिः । अनेन डच । & अस्मिन्नेव ग्रन्थे श्लो० 57. द्वित्राणि । पूर्ववत् । अस्मिन्नेव ग्रन्थे लो० 803. निस्त्रिंशाभ्यां च । ' निगदय:' (बा. 3189सु. 789.) इति समासः । टिलोपः । ८५२ | बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच् (५ ४ ११३) स्वाङ्गवा चिसक्थ्यक्ष्यन्ताद्वहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य सः दीर्घसक्थः । जलजाक्षी । स्वानात्किम् । दीर्घसक्थि शकटम् | स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनात् ' (सु. 944.) इत्यच् । अस्मिन्नेव ग्रन्थे इलो० 75. चकोराक्ष | अनेन पत्र | षित्करणात् ङीष् । सम्बोधनम् । भट्टिकाव्ये - X, 50. 9 अथ ददृशुरुदीर्णधूमधूम्र दिशमुदविव्यवधिं समेतसीताम् । सहरघुतनयाः लवङ्गसेना: पवनसुताङ्गुलिदर्शितामुदक्षाः || 921 || प्लवङ्गसेना उदक्षाः । षच् । षिलक्षणो ङीष् न भवति । तस्य वैकल्पिकत्वात् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy