SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमासप्रकरणम् २५७ बाधे-X., .. सज्जितानि सुरभीण्यथ यूना मुल्लसन्नयनवारिरुहाणि । आययुः सुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥ 900 1 अतिशयेन प्रिया प्रियतमा । प्रियाशब्दस्य पुंवद्भावः । अस्मिन्नेव अन्थे श्लो० 48. पूर्व निरीक्षिता निरीक्षितचरी। निरीक्षिताशब्दस्य पुंवद्धावः । अस्मिन्नेव अन्ये इलो 36. ईषदसमासा प्रभाता प्रभातकल्पा । पुबद्भावः । अस्मिलेव ग्रन्ये श्लोक 155. ईषइसमाप्तां पाशी पाशीकल्पाम् । बबादित्वाद्विकल्पादीकार. । अभाषितस्कत्वात् 'घरूप' (सू. 935) इत्यादिना ह्रस्वो न भवति । . अस्मिन्नेव ग्रन्थे श्लो० 434. भवत्या इदं भावत्कम् । 'भवतष्ठकछसौ । (स्र. 1339) इति क । 'ठक्छसोश्च ' ( वा० 3929. सू. 836) इति पुबद्भावः । अस्मिन्नेव ग्रन्थे लो० 567. कृतार्थाया भावः कृतार्थता । पुंवद्भावः । अस्मिन्नेव ग्रन्थे लो० 632. नदीमातृकाणां भावः नदीमातृकता । चम्पूभारते-VT. 15. तं पश्यन्नकुलं राजा तन्द्राईनिमेषणे ; निजां मत्स्येश्वराभिख्यां निनाय प्रकटार्थताम् ।। 901 15 प्रकटाया भावः प्रकटार्थता । माघे-XVIII. 19. सद्वशत्वादङ्गसंसङ्गिनीत्वं नीत्वा काम गौरवेणावबद्धा । नीता हस्तं वञ्चयित्वा परेण दोहं चक्रे कस्यचित्सा कृपाणी ॥ 902।। अङ्गसंसङ्गिनीत्वं गुणत्वविवक्षायां न पुंवद्धावः । 33
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy