SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ३५२ पाणिनिसूत्रव्याख्या सखदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ 886 || मुखसुरा सुखसुरम् । अनघराघवे - VII. 122. कण्ठछायनिपीतपन्नगफणार लौघमा त्रस्थितौ हारे निर्भयपार्वती भुजलताबन्धोल्लसत्कन्धरः । वत्सर्वाङ्गविरामवामनतमैरेव स्वरैः सामग विश्रह्मशिरश्शिवाय जगता मेणाङ्कचूडामणिः ॥ 887 ॥ कण्ठस्य छाया कण्ठच्छायम् । चम्पूभारते -- II. 77. बाणेन संप्रति नृपा दिवि लक्ष्यमेततच्छायवद्भुवि निपातयितुं पटुर्थः । मौर्वीमभामिव स दक्षिण एव पाणौ कुर्यात्स्वसारमभिदश्य मम स्वसारम् ॥ 888 ॥ तस्य छाया तच्छायम् । राघवे - VII. 85. तर्कटक्क लिखितार्कमण्डल प्रोच्चलत्कणकदम्बभासुरम् । शिल्पशालमिव विश्वकर्मणः किं विभाति मृगतृष्णिकामयम् ॥ 889 ॥ शिल्पस्य शाला शिल्पशालम् । ॥ इति कर्मधारयसमासप्रकरणम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy