SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसमासप्रकरणम् २४१ अर्धान्नावष्टच् स्यात् नावोऽधमर्वनावन् । 'अर्थ नकद (मु. 7:33; इत्येकदेशिसमासः । ८.४ । द्वित्रिभ्यामञ्जलेः । (५. ४, १०२ ! टज्वा ल्याद् द्विगौ : द्वयञ्जले द्वयञ्जलि । अस्मिन्नेव ग्रन्थे श्लो० 643. द्वावञ्जली समाहृतौ द्वयञ्जलम् । 'सद्धिनार्थ (सू. 728) इत्यादिना समासः । अनेन टच । तद्धितलुकि न समासान्तः । द्वाभ्यामञ्जलिभ्यां क्रीतः व्यञ्जलिः : ८०५ ब्रह्मणो जानपदाख्यायाम् । (५.४.१०४) ब्रह्मान्तात्तत्पुरुषाच स्यात् समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्र ब्रह्मा सुराष्ट्रब्रह्मः । ८०६ । कुमहद्भयामन्यतरस्याम् । (५. ४. १०५) भाभ्यां ब्रह्मणो वा टच न्यात तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रमः कुब्रह्म । "कुगतिप्रादयः' (सू. 761) इति समासः ! अस्मिन्नेव अन्ये श्रो० 731. कुत्सितो ब्रह्मा कुब्रह्मः कुब्रह्मा वा । तस्य यज्ञके कुब्रह्मयज्ञके भट्टिकाव्ये-IV. 12. वातीनव्यालदीप्रास्त्रः सुत्वनः परिपूजयन् । पर्षद्वलान्महाब्रह्मैराट नैकटिकाश्रमान् ।। 860 !! महान्तो ब्रह्माणो महाब्रह्माः । 'सन्महत् । (सू . 740) इति समासः । समासान्तष्टच । भट्टिकाव्ये-I. 4. पुण्यो महाब्रह्मसमूहजुष्टः सन्तर्पणो नाकसदां वरेण्यः । 31
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy