SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ कर्मधारयलमासप्रकरणम् २३६ भट्टिकाव्ये--IX. 109. रोषभीममुखेनैवं क्षुम्नतोले प्लवंगमः । प्रोचे सानुनय वाक्यं रावणं स्वार्थसिद्धये ।। 835 || शुभ्नता क्षुभ्यता ) णत्वप्रतिषेधः । माघे-IX. 43. ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये। अदिदीपदिन्दुरपरो दहनः कुसुमेघुसविनयनप्रभवः ॥ 866 !! कुमारसंभवे-VII. 69. इत्योपधिप्रस्थविलासिनीनां __ शृण्वन्कथाः श्रोत्रसुखात्रिनेत्रः । केयूरचूर्गीकृतलाजमुष्टिं हिमालयस्यालयमाससाद ।। 857 ।। त्रिनेत्रत्रिनयनशब्दयोः क्षुम्नादित्वान्न णत्वम् । रघुवंशे-XV. 4. रघुनाथोऽप्यगस्त्येन मार्गसन्दर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना ।। 858 ॥ रघुनाथत्यत्र क्षुम्नादित्वाष्णत्वाभावः । ७९३ । न सङ्ख्यादेः समाहारे । ( ५. ४. ८९) समाहारे वर्तमानस्य संख्यादेरहादेशो न स्यात् । द्वयोरहोः समाहारः द्वयहः । अस्मिन्नेव ग्रन्थे श्लो० 742. दशानामहां समाहारः दशाहः । तद्धितार्थ' (सू. 728) इत्यादिना समासः । समाहारस्यैकत्वादेकवचनम् । 'राजाहः' (सू. 788) इति टच । ' रात्राहा' (सू. 814) इति पुंस्त्वम् । अनेनाहादेशाभावः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy