SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २.३.२ पाणिनिसूत्रव्याख्या भट्टिकाव्ये -- VI. 128. तयोर्बानर सेनान्योः सप्रहारे तनुच्छिदम् । वालिनो दूरभाग्रामो बाणे प्राणादमत्यजत् ॥ 834 ॥ सेनान्यो । किपू । दूरभाक् । ण्विः । तनुच्छिदम् । किप् । प्राणानतीति 1 प्राणादम् । विट् । भट्टिकाव्ये - VI. 124 - 125. अथ बाणेन जविना तेन विद्धो महाकपिः । क्रव्यात्तासकरं नादं कुर्वन् कामदुघोऽर्थिनाम् ॥ 885 | अग्रेगावा च शूराणामभिभूः सर्वविद्विषाम् । संस्थरूप स्थिरप्रज्ञः पपात सहसा भुवि || 836 1 कामान्दोग्धीति कामदुधः । कप् । अग्रे गच्छतीति अग्रेगावा | गमेर्वनिप् । शमि सुखे तिष्ठतीति शंस्थः । कप्रत्ययः । कव्यमदन्तीति क्रव्यादः । आममांसभक्षकः । विट् । भट्टिकाव्ये - VI. 126. वालिनं पतितं दृष्ट्रा वानरा रिपुघातिनम् । बान्धवक्रोशिनो भेजुरनाथाः ककुभो दश ॥ 887 ॥ रिपून्हन्तीति रिपुघातिनम् । ताच्छील्ये णिनिः । बान्धवक्रोशिनः । ' कर्तर्युपमाने ' ( सू. 2989 ) इति णिनिः । भट्टिकाव्ये—–VI, 127. बान्धव इव क्रोशन्तीति धिग्दाशरथिमित्यूचुर्मुनयो चनवर्तिनः । उपेयुर्मधुपायिन्यः कोशन्त्यस्तं कपिस्त्रियः ॥ 838 | बने वर्तन्ते शास्त्रतो नियमादिति वनवर्तिनः । ' व्रते ' ( सू. 2990 ) इति णिनिः । मधु पिवन्ति अभीक्ष्णमिति मधुपायिन्यः । आभीक्ष्ण्ये णिनिः । भट्टिकाव्ये - VI. 128. राममुच्चैरुपलब्ध शूरमानी कपिप्रभुः । वणवेदनया ग्लायन् साधुंमन्यमसाधुवत् ॥ 889 ||
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy