SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ भट्टिकाव्ये VI. 117. कर्मधारय समासप्रकरणम् जिज्ञासोः शक्तिमस्त्राणां रामोऽन्यूनधियः कपेः । अभिनत्प्रतिपत्त्यर्थं सप्त व्योमस्पृशस्तरून् ॥ 829 || व्योमस्पृशः । किन् । भट्टिकाव्ये - VI. 118. ततो वालिपशौ वध्ये रामत्विग्जितसाध्वसः । अभ्यभून्निस्यं भ्रातुः सुग्रीवो निनदन्दधृक् ॥ 880 || ऋतौ यजति ऋतुं वा यजति ऋतुप्रयुक्तो वा यजतीति ऋत्विक् । ऋतुपूर्वाध: किन् ! भट्टिकाव्ये - VI. 120. व्यायच्छमानयोर्मढो मेदे सदृशयोस्तयोः । बाणमुद्यतमायसी दिक्ष्वाकुकुलनन्दनः ॥ 881 || सदृशयोः समानयोः । समानोपपदाद् दृशेः कञ् । ' हम्हश ' ( सू. 1017 ) इति समानस्य समावः । भट्टिकाव्ये - VI. 121. २३.१ ऋश्यमूकमगात्क्लान्तः कपिर्मृ"सहद्भुतम् । किष्किन्धादिसदात्यर्थ निष्पिष्टः कोष्णमुच्छ्वसन् ॥ 832 ॥ किं किं दधातीति किष्किन्धा । गुहा । ' आतोऽनुपसर्गे कः ' ( सू. 2915) 1 इति कः । पारस्करादित्वात्पुट् तस्या अद्रिः । तत्र सीदतीति तत्सदा । किप् । सह । समानोपपदाद् दृशेः किन् । भट्टिकाव्ये - VI. 122. कृत्वा वालिद्रुहं रामो मालया सविशेषणम् । अङ्गदस्त्रं पुनर्हन्तुं कपिनाह्राययद्रणे ॥ 888 ॥ वालिने द्रुह्यतीति वालिगुहम् । किप् । अङ्गदं सूत इति अङ्गदः । किपू ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy