SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्सव्याख्या ७३१ । द्विगुरेकवचनम् । ( २, ४. १) एकवत्स्वात् । अस्मिन्नेव अन्य इ० 96. पंचवटी । अनेनैवैकवचनम् । अस्मिन्नेव ग्रन्थे श्लो० 431. त्रयाणामहां समाहारः व्यहः । तत्पुरुषः । च् । पुंस्त्वम् ! अनेन सूत्रेण एकवचनम् । ७३३ । पायाणके कुत्सितः । (२, १.५४) पापनापितः । भणककुलालः । भट्टिकाव्ये-XIV. 58. न जिजीवासुखी तातः प्राणता रहितस्त्वया । मृतेऽपि त्वयि जीवन्त्यां किं मयाणकभार्यया ।। 748 !! 19३४ । उपमानानि सामान्यवचनैः (२.१, ५५) घन इव श्यामो वनश्यामः । साधे-IX. 18. पतिते पतङ्गमृगराजि निज प्रतिबिंबरोषित हवाम्बुनिधौ। अथ नागपृथमलिनानि जग त्परितस्तमांसि परितस्तरिरे ।। 749 11 वागयूथानीव मलिनानि नागयूथमलिनानि । अस्मिन्नेव प्रन्थे श्लो० 37. न्यग्रोधवत्परिमण्डला न्यग्रोधपरिमण्डला। ७३५ । उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । (२.१. ५६) पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिः २. ४. आकृतिगणः । रघुवंशे-I. 12. । तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिवाविव ।। 750 18... राजा इन्दुरिव राजेन्दुः इति समासः !
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy