SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् १५३ माधे-~-IX. 2. गतया पुरः प्रति गवाक्षमुख दधती रतेन भृशमुत्सुकताम् । मुहुरन्तरालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ।। 608 ।। रतेन भृशमुत्सुकतां दधती । तृतीया । भट्टिकाव्ये-VII. 15. विलोक्य द्योतन चन्द्रं लक्ष्मण शोचनोऽवदत् । पश्य दन्द्रमणान् हंसानरविन्दसमुत्सुकान् ।। 609 ॥ अरविन्देषु समुत्सुकान् । सप्तमीति योगविभागात्समासः । भट्टिकाव्ये--V. 24. मामुपास्त दिदृक्षावान् याष्टीकव्याहतो हरिः । आज्ञालाभोत्सुको दुरात्काक्षेणानादरेक्षितः ॥ 610 ।। आज्ञालाभे उत्सुक इति पूर्ववत्समासः । भट्टिकाव्ये-V. 92. अश्नीतपिबतीयन्ती प्रसिता स्मरकर्मणि । वशीकृत्य दशग्रीवं मोदस्व वरमन्दिरे ।। 611 ।। स्मरकर्मणि प्रसिता । सप्तमी । भट्टिकाव्ये-VI. 3. न जिह्वयांचकाराथ सीतामभ्यर्थं तर्जितः । नाप्यूर्जा बिभरामास वैदेह्यां प्रसितो भृशम् ।। 612 ॥ वैदेह्यां प्रसितः । सप्तमी। ६४२ । नक्षत्रे च लुपि । (२. ३. ४५) 20
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy