SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् वा० । तस्येन्विषयस्य कर्मण्युपसंख्यानम् । (1485.) अधीती व्याकरणे । अवीतमनेनेति विग्रहे 'इष्टादिभ्यश्च' ( सू. 1888 ) इति कर्तरीनि: 7:1 भट्टिकाव्ये - XII. 14. शक्तैः सुहृद्भिः परिदृष्टकायेंराम्नातिभिनीतिषु बुद्धिमद्भिः । युष्मद्वधैः सधिमुपायविद्भिः सिध्यन्ति कार्याणि सुमन्त्रितानि ॥ 588 ॥ नीतिषु । कर्मणि सप्तमी । आम्नातिभिः कर्तरीनिः । ! 1 भट्टिकाव्ये --- III. 52. कृती श्रुती वृद्धमनेषु धीमांस्त्वं पैतृकं चेद्वचनं न कुर्या: । विच्छिद्यमानेऽपि कुले परस्य - पुंसः कथं स्यादिह पुत्रकाम्या ॥ 589 || । वृद्धमतेषु ज्ञानवृद्ध चारेषु । कर्मणि सप्तमी । श्रुतमनेन श्रुती कृऩमनेन कृती । तेषां श्रोतानुष्ठाता चेत्यर्थः । इष्टादित्वात् कर्तरि इनिः । भट्टिकाव्ये - V. 79. अध्वरेष्वष्टिनां पाता पूर्ती कर्मसु सर्वदा । पितुर्नियोगाद्राजत्वं हित्वा योऽभ्यगमद्वनम् || 590 || २७ इष्टमेभिरिति इष्टिनो यज्वानः । कर्तरीनि । अध्वरेषु । कर्मणि सप्तमी । पूर्तमनेनेति पूर्ती । पूर्ववदिनिः । कर्मसु । पूर्ववत्सप्तमी ! वा० । साध्वसाधुप्रयोगे च । (1486.) साधुः कृष्णो मातरि । असाधुर्मातुले । वा० । निमित्तात्कर्मयोगे । (1490.) निमित्तमिह फलम् । सीमाण्डकोशः । पुष्कलको गन्धमृगः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy