SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ জাইঙ্গা आज्ञापथात्स्खलसि चेदणुमात्रमस्मा ध्यो भविष्यसि सुखेन रणे रिपूणाम् ।। 564 ki एतानि याचकं याचिष्यमाणम् । पूर्ववत् ण्वुल । चम्पूभारते--VI. 21. विमतानपि तैर्जित्वा विवासमिव दायकः । अक्षेष्वकुरुतावृत्तिमवनीन्द्रेण धर्मभूः ॥ 565 ।। धर्मभूः विवासं दायक इव वितरिष्यमाण इव । पूर्ववत् प्वुल । 'प्पुल्तृचौ' (सू. 2895 ) इत्यत्र तु न षष्ठीप्रतिषेधः । अस्मिन्नेव ग्रन्थे श्लो० 507. सुग्रीवस्तव मुख्यस्य कारकः । कर्मणि षष्ठी। चम्यूमारते--II. 65. धर्मभूरथ सहोदरैः सम धौम्यमध्वनि समीक्ष्य विश्रुतम् । प्राणिनामयमहिंसकोऽपि सन् पादपीडनममुष्य कृप्तवान् ॥ 566 !! प्राणिनामयमहिंसकोऽपि । कर्मणि षष्ठी । किरातार्जुनीये-~-IV. 9. कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् । सुतेन पाण्डो: कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥ 567 ॥ कलमस्य गोपिकाम् । कर्मणि षष्ठी । माघे ---II. 98. ये चान्ये कालयवनसाल्वरुविम द्वमादयः । __ तमस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥ 568 ॥ कालयवनादय एनं चैद्य अनुयायिनः अनुयास्यन्तः । “भविष्यति गम्यादयः' (सू. 8171) इति णिनिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy