SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११३ पाणिनिसूत्रव्याख्या वा० । निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् । ( 1478. ) किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय इत्यादि । एवं किं कारण, को हेतुः, किं प्रयोजनम् इत्यादि । अस्मिन्नेत्र ग्रन्थे श्लो० 402. कस्य हेतोः । किरातार्जुनीये—- XIV. 15. मृगान्विनिनन्मृगयुः स्वहेतुना कृतोपकारः कथमिच्छतां तपः ) कृपेति चेदस्तु मृगः क्षतः क्षणादनेन पूर्वं न मयेति का गतिः ॥ 457 18 स्वमात्मैव हेतुः तेन स्वहेतुना | स्वार्थमित्यर्थः । माघे - XVIII, 48. हस्तेनाग्रे वीतभीतिं गृहीत्वा कंचिचाः क्षिप्तवानूर्ध्वमुचैः । आसीनानां व्योम्नि तस्यैव हेतोः । स्वर्गस्त्रीणामर्पयामास नूनम् ॥ 458 ॥ तस्यैव हेतोस्तेनैव हेतुना । तद्वरणार्थमेव । ६०९ । पष्ठ्यतसर्थप्रत्ययेन । ( २. ३.३० ) एतद्योगे षष्ठी स्यात् । दिक्शब्द अन्यारादिति पञ्चम्या अपवादः । ' दक्षिणोचराभ्यामतसुच् (सू. 1978 ) इत्यतसुच् । ग्रामस्य दक्षिणतः पुरः पुरस्तात् उपरि उपरिष्टात् । अस्मिन्नेव ग्रन्थे श्लो० 418. लवणतोयस्य दक्षिणतः दक्षिणदिग्भागे । किरातार्जुनीये - XII. 11. परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् । ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥ 459 ॥ शिरस उपरि इति षष्ठी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy