SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भट्टिकाव्ये - X. 46. कारकप्रकरणम् मधुकरविरुतैः प्रियाध्वनीनां सरसिरुहैर्दयिता त्यहा स्यलक्ष्म्याः । स्फुटमनुहरमाणमादधानं पुरुषपतेः सहसा परं प्रमोदम् ॥ 454 || अनुहरमाणमनुकुर्वन्तम् । ६०७ । षष्ठी हेतुप्रयोगे । ( २. ३. २६ ) हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति । किरातार्जुनीये - XII. 47. चमरीगणैर्गणचलस्य बलवति भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथुप्रियचालवालधिभिराददे धृतिः ॥ 455 || गणबलस्येति सम्बन्धमात्रविवक्षायां षष्ठी । अन्यथा ' भीतार्थानां भयहेतुः ' (सू. 588 ) इति पञ्चमी स्यात् । रघुवंशे – II. 47. एकातपत्र जगतः प्रभुत्वं १११ नवं वयः कान्तमिदं वपुश्व । अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् ॥ 456 || अल्पस्य हेतोः । अल्पेन कारणेन । अस्मिन्नेव ग्रन्थे श्लो० 435. मैथिल्या बोधस्य हेतोः । बोधहेतौ सति । - बोधार्थमित्यर्थः । ६०८ | सर्वनाम्नस्तृतीया च । ( २.३.१७ ) सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात्पष्ठी च । केन हेतुना बसति । कस्य हेतोः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy