SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ काररूप्रकरणम् ५९० । वारणाथानामीप्सितः । (१. ४. २७) प्रवृत्तिविघातो वारणम् । वारणार्थानां घातूनां प्रयोगे ईप्सितोऽर्थोऽपादानं स्यात् । यवेभ्यो गां वारयति । अस्मिन्नव ग्रन्थे श्लो० 410. दशाननात्स्वकान्तादीप्सितातत्कान्ताभि : सीताचापलशतिनीभिः रक्ष्यां वार्याम् । ५९१ । अन्तधौं येनादर्शनमिच्छति । (१. ४. २८) व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुनिलीयते कृष्णः । अस्मिन्नेव ग्रन्थे श्लो० 410. रक्षोभ्योऽन्तर्दधानां रक्षांसि मां मा द्राक्षुरिति लीयमानाम् । भट्टिकाव्ये-VI. 16. अहं न्यवधिष भीम राक्षसं करविक्रमम् । मा घुक्षः पत्युरात्मानं मा न लिक्षः प्रियं प्रिये ॥ 412 ।। आत्मानं पत्युः पञ्चमी, सम्बन्धसामान्ये षष्ठी वा ! मा घुक्षः मा संवृणु । गुहू संवरणे लुङ् । ५९२ । आख्यातोपयोगे । (१. ४. २९) नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य गाथां शृणोति । मट्टिकाव्ये VIII. 72. रामादधीतसन्देशो वायोर्जातश्चद्युतस्मिताम् । प्रभवन्तीमिवादित्यादपश्यत्कपिकुञ्जरः ।। 413 ॥ रामादाख्यातुरधीतसन्देशो भक्तया गृहीतवाचकः । रामस्यापादानत्वम् । अस्मिन्नेव ग्रन्थे श्लो० 228. यः प्रभुः खामी हितादासजनाधितोपदेष्टुः सकाशात् । पंचमी । न संभृणुते न शृणोति ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy