________________
पंचमः सर्गः
अयोर्ध्वलोके सहसा चकम्पे
पीठं
जिनप्रभावश्वसन प्रणुन्नम् । आरूढसक्रंदन राजहस सुधर्मासरसीपयोजम् ॥१॥ आसाद्य सिंहासन कम्पनच्छल प्रविश्य देहेऽथ रुषानिशाचरी । क्षमाविवेकावहरद् विडोजसरिछद्रेषु नून प्रहरन्ति वैरिण. ||२|| ललाटपट्ट भृकुटीभयानक ध्रुव भुजगाविव दारुणाकृती | दृश कराला ज्वलिताग्निकुण्डवच्चण्डायमाभ मुखमादधेऽसकी ||३|| ददंश दन्तं रुपया हरिर्निजी रसेन शच्या अधराविवाघरी । प्रम्फोरयामास" करावितस्तत क्रोधद्रुमस्योल्बणपल्लवाविव ॥४॥ अगानि सर्वाण्यपि वासवस्य विकारमीयु. समकालमेवम् । समागते हि व्यसने विवेकी धैर्यावलम्व विरल. करोति ॥५॥ पराक्रमाक्रान्तसमस्तशत्रु. स मन्यमानस्त्रिजगत्तणाय 1 दन्दह्यमानोऽय रुपाग्निनान्त क्षण निदध्याविति वज्रपाणि ॥६॥ क. शैलराज शिरसा विभित्सुः कर्णे मृगेन्द्र तनु को जिघृक्षु । जाज्वल्यमाने मम कोपवह नावद्याहुति. क. कृपणोऽत्र भावी ||७|| कोऽय वराक शतकोटि-कोटि-दीप्रप्रदीपे भविता पला । योऽत्रालयन्मूढमतिर्मदान्धो मृगेन्द्रपीठ ननु मामकोनम् विपक्षपक्षक्षयवद्धकक्ष विद्युल्लतानामिव स्फुरत्स्फुलिंग कुलिश कराल ध्यात्वेति यावत्स जिघृक्षति स्म ॥ ॥ सेनापतिस्तावदमु प्रणम्य मोली निबद्धाञ्जलिरित्युवाच । प्रवर्तमाने मयि सेवकेऽस्मिन् नामैष ते किंविपयः प्रयास |१०| कुलकम् ।
11511
सचय तत् ।
१ वि मा प्रस्फोटयामास