________________
२४ ]
पचम सर्ग [ नेमिनाथमहाकाव्यम् स्वस्वामिन सेवकसाध्यकार्ये प्रवर्तमानंतु निरुद्यमो य. । ऊर्ध्व स्थित २ पश्यति कातराक्षो भृत्येन किं तेन विधेयमीश ।।१।। यस्योपरि स्वामिपदा नु रुष्टा निदिश्यता नाथ स सेवकाय । यथाचिरमेव तव प्रसादाद् दिक्पालपूजा विदधामि तेन ॥१२॥ सेनाधिपेनेत्युदित. क्षण स योगीव तस्यौ स्थिरचित्तवृत्ति.। तत. प्रयुक्तावधिरुग्रवन्वा जन्म प्रभो प्रेक्षत पूजनीयम् ॥१३॥ सद सहोऽपि त्रिदशाधिपस्य क्रोध शशाम प्रभूदर्शनेन । पीयूषपानेन यथा ज्वरात्तिः पयोदसेकेन यथा दवाग्नि ||१४|| मोहादवज्ञा विहितातवार्य क्षमस्व मेऽस्मादपराधमेकम् । भवन्तमन्यञ्च विराध्य यस्यात्त्वामेव सत्त्वा शरण प्रपन्ना ॥१५॥ गृणन्नितीन्द्रो निजदुष्कृत तच्चकार मिथ्या प्रभुसाक्षिकं स । निन्दन् स्वपापगुरुपादमूले मुक्तोभवेत्तेन यत. शरीरी ॥१६।। ससम्भ्रमोऽथो दधिपाण्डुकीतिर्मूगेन्द्रपीठादुदतिदिन्द्र । अमन्द्रचन्द्रातपदर्शनीय प्राचीनशैलादिव शीतभातु. । १७॥ दृष्टि ददाना सकलासु दिक्षु किमेतदित्याकुल न वाणा। उत्थानतो देवपते रकस्मात् सर्वापि चुक्षोभ सभा सुधर्मा ।।१८॥ ततश्च सप्ताष्टपदानि शक्रस्तीर्थंकरस्याभिमुख चचाल । विलोकिते पूज्यपदारविन्दे विवेकिना युज्यत एवमेव ।।१६।। जगत्त्रयीनाथमदृष्टपूर्वी नन्तास्म्यह जम्भजितोऽपि पूर्वम् । इतीव हार. प्रचचाल सारोऽभिसर्पतोऽमुष्य हृदग्रलग्न ॥२०॥ वामैककर्णाभरणाशुजालस्यूतोत्तरासगविभूषितास सजिनेन्द्र विधिना प्रणभ्य प्रचक्रमे स्तोतुमितीन्द्र एष ॥२१॥
२. यशो मा. महि., ऊर्ध्व स्थित. . ३. यशो मा , वि. मा. सुदु सहोऽपि